Sanskrit Essay on Mum Dincharya, "मम दिनचर्या संस्कृत निबंध" for Students

Sanskrit Essay on Mum Dincharya, "मम दिनचर्या संस्कृत निबंध" for Students

मम दिनचर्या संस्कृत निबंध (Essay on Mum Dincharya in Sanskrit)

प्रत्येकमानवस्य दिनचर्या पृथक् भवति । अहम् एकः छात्रः अस्मि अहम् इन्दौरनगरे निवसामि दशम कक्षायां च पठामि। अहं प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठामि। अहं दुग्धस्य एकं चषकं पिवामि अहं स्वमित्ररामचन्द्रेण सह भ्रमणाय गच्छामि भ्रमणानन्तरम् अहं स्नानं करोमि। स्नात्वा विद्यालयं गच्छामि। विद्यालये प्रार्थना - घण्टिका भवति । सर्वैः छात्रैः सह प्रार्थनां कृत्वा स्वकक्षायां प्रत्यागच्छामि। तदनन्तरं कक्षायाम् अध्ययनं करोमि

अर्धावकाशे मित्रेण सह भोजनं करोमि। पूर्णे अवकाशे जाते द्विचक्रिकां गृहीत्वा स्वगृहम् आगच्छामि। विश्रामं कृत्वा पाठशालाया: गृहकार्य करोमि । सायङ्काले अहं क्रीडामि तदनन्तरम् अहम् अधीतपाठानां पुनः अभ्यासं करोमि। अहं भोजनं कृत्वा दूरदर्शनं पश्यामि दशवादने शयनाय गच्छामि। एषा भवति मम दिनचर्या ।

मेरी दिनचर्या पर संस्कृत निबंध - Mum Dincharya Sanskrit Nibandh 10 lines

अहं प्रातः काले उत्तिष्ठामि। ईश्वरं स्मरामि। मातरं पितरं च नमामि। दन्तधावनं कृत्वा मुख-प्रक्षालनं करोमि। पश्चात् अध्ययनं करोमि। प्रतिदिन भ्रमणाय उद्यानं गच्छामि। तत्र योग व्यायामं च करोमि। ततः गृहम् आगत्य स्नानं करोमि। भोजन कृत्वा विद्यालयं गच्छामि। तत्र शिक्षकान् प्रणमामि। विद्यालये विविध विषयानाम् अध्ययन करोमि।  अवकाशानन्तरं गृहं प्रति आगच्छामि। तत्र शिक्षकान् प्रणमामि। विद्यालये विविध विषयानाम् अध्ययन करोमि।  अवकाशानन्तरं गृहं प्रति आगच्छामि। क्रीडास्थले मित्रैः सह खेलामि। गृहं प्रति निवृत्य हस्तौ पादौ च प्रक्षाल्त भोज करोमि 18. अध्ययन गृहकार्य च कृत्वा शयन करोमि।

My Routine Sanskrit Essay - संस्कृत में मेरी दिनचर्या पर निबंध

दैनिक दिनचर्यायाः : बाल्यकालात् एव अहं मातापितृभिः कठोर-अनुशासनेन पालितः अस्मि । पितामहात् च मया जीवनस्य प्रत्येकक्षेत्रे सरलतायाः पाठः ज्ञातः। अतः मम दैनन्दिनजीवनम् अतीव सरलं अनुशासितं च अस्ति। मया दिनं चतुर्धा विभक्तम्- प्रातः, मध्याह्न, अपराह्ण, रात्रौ च । अहं प्रायः एकस्य दिवसस्य एतान् भागान् निम्नलिखितरूपेण यापयामि ।

Sanskrit Essay on Mum Dincharya, "मम दिनचर्या संस्कृत निबंध" for Students

अहं प्रातःकाले शयनाद् उत्थाय हस्तं मुखं च प्रक्षालयामि। ततः अहं ईश्वरं प्रार्थयामि तदनन्तरं प्रायः पञ्चदशनिमेषान् यावत् केचन शारीरिकव्यायामानि करोमि ततः अहं मम अध्ययनार्थं उपविशामि। सर्वप्रथमं अहं आङ्ग्लभाषां पठामि ततः अन्यविषयान् पठामि। अहं 8:30 पर्यन्तं अध्ययनं निरन्तरं करोमि। म. ततः स्नात्वा ततः भोजनं करोमि । प्रायः ९ वादने अहं स्वपुस्तकैः सह स्वविद्यालयाय आरभ्णामि।

अस्माकं विद्यालयः 9. 30 अहं कदापि स्ववर्गे उपस्थिते विलम्बं न करोमि। कक्षायां मम शिक्षकाः यत् वदन्ति तत् अहं बहु सावधानतया शृणोमि। अवकाशसमये अहं सहपाठिभिः सह क्रीडामि। सायं 3 वादने अस्माकं विद्यालयस्य विरामः भवति अहं च सीधा गृहं गच्छामि।

अहं प्रायः ४ वादने गृहं प्राप्नोमि। विद्यालयस्य वेषं परिवर्तयित्वा अहं हस्तौ मुखं च प्रक्षाल्य ततः मम टिफिनं गृह्णामि। तदनन्तरं अहं कदाचित् विश्रामं करोमि ततः गृहकार्यं कर्तुं उपविशामि। तदनन्तरं अहं मित्रैः सह मुक्तक्षेत्रे भ्रमणार्थं बहिः गत्वा सूर्यास्तस्य पूर्वमेव गृहं प्रत्यागच्छामि ।

गृहं प्रत्यागत्य अहं हस्तपादौ प्रक्षाल्य किञ्चित्कालं यावत् ईश्वरं प्रार्थयितुं उपविशामि। ततः अहं चायस्य वा क्षीरस्य वा एकं चषकं गृहीत्वा ततः पठितुं आरभ्णामि। अहं सायं १० वादनपर्यन्तं अध्ययनं निरन्तरं करोमि। तथा ततः अहं मम भोजनं गृह्णामि तथा च प्रायः 10. 30  अहं शयनं गत्वा निद्रां करोमि।

अवकाशदिनेषु अहम् एतां दिनचर्याम् न अनुसरामि। अवकाशकाले अहं मम विद्यालयस्य पुस्तकानां अतिरिक्तं कानिचन पुस्तकानि पठामि। सायंकाले अहं भ्रातृभिः, भगिनीभिः, मित्रैः च सह केचन बहिः क्रीडाः क्रीडामि। अपराह्णे अहं कदाचित् उद्याने कार्यं करोमि। कदाचित् रेडियो शृणोमि दूरदर्शनं च पश्यामि। प्रतिरविवासरे सायं ग्रामस्य पुस्तकालयं गत्वा विविधानि पत्रिकाः पठामि।

एवं अहं नित्यजीवनं यापयामि। अहं नित्यं नित्यकार्यं कुर्वन् नित्यघण्टां स्थापयितुं प्रयतन्ते यतोहि अहं मन्ये यत् अनुशासितं जीवनं सुखी सफलं च भवितुम् उत्तमं जीवनम् अस्ति।


SHARE THIS

Author:

Etiam at libero iaculis, mollis justo non, blandit augue. Vestibulum sit amet sodales est, a lacinia ex. Suspendisse vel enim sagittis, volutpat sem eget, condimentum sem.

0 Comments: